Rig-Veda 1.130.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá no návyebhir vṛṣakarman uktháiḥ      sá naḥ návyebhiḥ = vṛṣakarman uktháiḥ      M        ◡   —   ———   ◡◡—◡   ——   (11)
b.     púrāṃ dartaḥ pāyúbhiḥ pāhi šagmáiḥ      púrām dartar = pāyúbhiḥ pāhi šagmáiḥ      M        ◡—   ——   —◡—   —◡   ——   (11)
c.     divodāsébhir indra stávāno      divodāsébhiḥ indra stávānaḥ      M        ◡———◡   ——   ◡——   (10)
d.     vāvṛdhīthā́ | áhobhir iva dyáuḥ      vāvṛdhīthā́ḥ áhobhiḥ iva dyáuḥ      M        —◡——   ◡   ◡—◡   ◡—   —   (11)

Labels:M: genre M  
Aufrecht: sá no návyebhir vṛṣakarmann uktháiḥ púrāṃ dartaḥ pāyúbhiḥ pāhi šagmáiḥ
divodāsébhir indra stávāno vāvṛdhīthā́ áhobhir iva dyáuḥ
Pada-Pāṭha: saḥ | naḥ | navyebhiḥ | vṛṣa-karman | ukthaiḥ | purām | dartaritidartaḥ | pāyu-bhiḥ | pāhi | šagmaiḥ | divaḥ-dāsebhiḥ | indra | stavānaḥ | vavṛdhīthāḥ | ahobhiḥ-iva | dyauḥ
Van Nooten & Holland (2nd ed.): sá no návyebhir vṛṣakarman uktháiḥ púrāṃ dartaḥ pāyúbhiḥ pāhi šagmáiḥ
divodāsébhir indra stávāno
vāvṛdhīthā́= [buggy OCR; check source]
Griffith: Yea, like a steed to show his strength and win the prize, that he may bear each prize away.
For Puru thou hast shattered, Indra ninety forts, for Divodasa thy boon servant with thy bolt, O Dancer, for thy worshipper.
Geldner: So Schütz uns mit deinen wirksamen Schutzgeistern, mit neuen Liedern gepriesen, du Brecher der Burgen, an Taten ein Stier; von den Divodasa's gepriesen, mögest du, Indra, zunehmen wie der Himmel durch die Tage. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search